॥ओम्॥
॥लघुपूजाविधिः॥


शुक्लाम्बरधरं विष्णुम् शशि वर्णं चतुर्भुजं।
प्रसन्न-वदनं ध्यायेत् सर्व-विघ्नोपशान्तये॥
ग़ुरु ब्रह्मा गुरुर्विष्णुः गुरुर्-देवो महेश्वरः।
ग़ुरुस्-साक्षात् परं प्रह्म तस्मै श्री गुरवे नमः॥
अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा।
यः स्मरेत् पुण्डरीकक्षं स बाह्याभ्यन्तरः शुचिः॥


शुभे शोभने मुहूर्ते आद्य-ब्रह्मणः द्वितीय-परार्धे श्वेत-वराह कल्पे वैवस्वत-मन्वन्तरे अष्टाविम्शतितमे कलियुगे  प्रथमे पादे जम्बू-द्विपे भारत-वर्षे भरत-खण्डे  (alternatively)  अमेरिका खण्डे मेरोः दक्षिणे पार्श्वे  ----शकाब्दे  अस्मिन् वर्तमाने व्यावहारिके प्रभवादि षष्टि-सम्वत्सराणां मध्ये   ---- नाम-सम्वत्सरे ----अयने -----ऋतौ  ----मासे    ---पक्षे   ---  तिथौ --- नक्षत्र-युक्तायां शुभ-योग शुभ-करण एवंगुण विशेषण-विशिष्टायां अस्यां  --- शुभ-तिथौ  ममोपात्त-समस्त-दुरित-क्षयद्वारा  श्री-परमेश्वर-प्रीत्यर्थं अस्माकं सह-कुटुम्बानां क्षेम-स्थैर्य-वीर्य-विजय-आयुर्-आरोग्य-ऐश्वर्याणां अभिवृद्ध्यर्थं  धर्मार्थ-काम-मोक्ष चतुर्विध-फल-पुरुषार्थ-सिद्ध्यर्थं इष्ट-काम्यार्थ-सिद्ध्यर्थं सर्वाभीष्ट-सिद्ध्यर्थं सर्वारिष्ट-शान्त्यर्थम् अरोग-दृढ-गात्रथा-सिद्ध्यर्थं श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनूमत्-समेत श्री राम-चन्द्रादि-समस्त-हरि-हर-देवता-प्रसाद-सिद्ध्यर्थं साम्ब-परमेश्वर-प्रसाद-सिद्ध्यर्थं अलमेलुमङ्गा-समेत श्री वेङ्कटेश्वर प्रसाद-सिद्ध्यर्थं  यथा-शक्ति देव-पूजां   (alternatively,  देवि-पूजां ) करिष्ये


ओम् श्री गणानाम् त्वा गणपतिम् हवामहै कविं कवीनाम् उपमश्रवस्तमम्  ज्येष्टराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन् ऊतिभिस्-सीदसादनं  ओम् श्री महा-गणपतिम् ध्यायामि आवाहयामि  [Sprinkle the akshata on the Vinayaka deity].

Among the following Avaahana mantras  you may choose whatever suits you  or whatever suits the occasion.  In each case, sprinkle the akshata on the relevant deity or deities.

a.ओम् गौरीमिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी। अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन्॥ ग़ौरीं ध्यायामि आवहयामि।
।b.ओम् ईशानस्-सर्व-विद्यानां ईश्वरस्-सर्व-भूतानां ब्रह्माधिपतिः ब्रह्मणोधिपतिर् ब्रह्मा शिवो मे अस्तु सदाशिवों॥ ओम् श्री साम्ब-परमेश्वरम् ध्यायामि आवाहयामि॥
c.ओम् सहस्र-शीर्षा पुरुषः। सहस्राक्षः-सहस्रपात्।स भूमिं विश्वतो वृत्वा ऽत्यतिष्टद्-दशाङ्गुलं॥
हिरण्य वर्णां हरिणीम् सुवर्ण-रजतस्-स्रजां। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥ ओम् श्री लक्ष्मी-नारायणं ध्यायामि आवाहयामि॥
d. Same mantra as Item c.   ओम् श्री सीता-लक्ष्मण-भरत-शत्रुघ्न-हनूमत्-समेत श्री रामचन्द्र पर-ब्रह्माणं ध्यायामि आवाहयामि।
e.  ओम् कात्यायनाय विद्महे कन्यकुमारि धीमहि। तन्नो दुर्गिः प्रचोदयात्॥
ओम् महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि। तन्नो लक्ष्मीः प्रचोदयात्॥
ओम् वाग्देव्यै च विद्महे विरिन्चि पत्न्यै च धीमहि। तन्नो वाणी प्रचोदयात्
ओम् श्री दुर्गा-लक्ष्मी-सरस्वतीम् ध्यायामि आवाहयामि।
f.  समस्त-हरि-हर-देवतान् ध्यायामि आवाहयामि।


After this there are 15 formalities  उपचार 's  shown below with their serial numbers.  I suggest that you skip many of them by simply saying  समर्पयामि   The important ones are elaborated with a mantra or shloka.   The deity Vinayaka is taken as the model below.  If you are doing Puja of any other deity or deities the corresponding names should be used either as addition or in replacement


2.  श्री महागणपतये नमः आसनं समर्पयामि।
3. पाद्यं
4. अर्घ्यं
5। आचमनं
6. गङ्गादि-सर्व-तीर्थेभ्यः आहृतैर् विमलैर्जलैः।
स्नानं कुरुष्व भगवन् विनायक नमोस्तु ते॥ स्नानं समर्पयामि।
Usually, among the snAna-mantras, the mahAmRRityunjaya mantraM is always included:
त्र्यम्बकं यजामहे सुगन्धिं पुष्टि-वर्धनम्।
उर्वारुकमिव बन्धनात् मृत्योर्-मुक्षीय माऽमृतात्॥
(Meaning: We worship the sweet fragrant Lord Shiva Who nurtures us;Like the cucumber which releases itself from its stem without effort, let us get the release from Death; Let us  for ever not slip down from our Immortal State) . (This mantra comes from Shukla Yajurveda Samhita: 3-60)
7, 8, 9, 10  वस्त्रं आभरणानि गन्धं कुङ्कुमं।
11. पुष्पाणि पूजयामि।  Here you can use whatever archana or archanas you know or can manage. This is an important part of the pUjA where you can express the depth  of your faith

12.  to 16 are  धूपं दीपं नैवेद्यं ताम्बूलं and  कर्पूर-नीराजनं।   This is the definitive crowning part of the pUjA . I am selecting some mantras and shlokas, most of which may be familiar to you, - (you, meaning, my two daughters, for whom this webpage was originally written) - because you must have heard me recite them  during this stage of the pUjA . Usually books that detail these pUjas specialize in shlokas that particularize the deity of that day's pUja  and these shlokas can certainly be used.  But these are available dime a dozen.  The mantras that I give below are known only to vedic pundits and are used only by those who are familiar with a vedic puja. .

12.  dhUpaM. कर्दमेन प्रजाभूता मयि सम्भव कर्दम।
श्रियं वासय मे कुले मातरं पद्म-मालिनीम्॥       धूपं आघ्रापयामि। 
This mantra is a prayer to the father, Kardama Maharishi, of Mahalakshmi, to grace us by granting permanent stay of the Goddess of Wealth with us.
13. dIpaM.   आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे।
नि च देवीं मातरं श्रिवं वासय मे कुले॥       दीपं दर्शयामि।
This mantra is a prayer to the  son, ciklIdhara, of Mahalakshmi, to grace us by the grant of abundance and prosperity thro. a permanent stay of the Goddess in our family and in our lineage
14. naivedyaM.   आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीं।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥  आवाहिताभ्यः सर्वाभ्यो देवताभ्यो नमः दिव्यान्नं शाकापूपसहितं नानाविधानि फलानि निवेदयामि॥
15 taambUlaM. . आर्द्रां यः करिणीं यष्टिं पिङ्गळां पद्म-मालिनीं।
चन्द्रां हिरण्मयीं लक्ष्मीं  जातवेदो म आवह॥    कर्पूर-ताम्बूलं समर्पयामि
These two mantras Nos.14 & 15 are prayers to Agni devatA, (Fire-God, alias, jAtavedaH,  is our messenger to the Divine world)  for a permanent stay of  Mahalakshmi with us.


16.  नीराजनं   (Most important part of the pUjA.  Even if you don't do anything else, this may be done as the barest minimum.  So far, except in No.1, I have used only the mantras from Sri Suktam.  Now  we shall be using  mantras from both purushha suktam and shri suktam. and also from other parts of the vedas. Choose any or some or  all


वेदाहमेतं पुरुषं महान्तम्।
आदित्यवर्णं तमसस्तु पारे॥
सर्वाणि रूपाणि विचित्य धीरः।
नामानि कृत्वाऽभिवदन् यदास्ते॥  Meaning: I realise (the enlightened sage is speaking) that Absolute, that, shines like the Sun beyond the darkness of Ignorance, that has manifested as all the names and  forms  and is activating them.)
ताम् म आवह जातवेदो लक्ष्मीं अनपगामिनीम्।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम्॥
(Meaning: Oh Agnideva! please grace us & grant that Mahalakshmi should never leave us, -- Lakshhmi who bestows abundant gold, cows, horses, & servants to us)
न तत्र सूर्यो भाति न चन्द्र-तारकं  नेमा विद्युतो भान्ति कुतोऽयमग्निः।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति॥
(Meaning: (In that Absolute, the Sun has no independent shine, nor the Moon, nor Lightning  nor the Fire; whatever shines in this world   expresses itself only  by the  Light of the Absolute)

Hereafter there are two formalities: 17. Namaskaras and 18 Mantra-pushhpaM:

17. You can use any prayer shloka known to you.  Particularly, the following deserve mention:
शान्ताकारं॥
नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै।
नमोऽस्तु रुद्रेन्द्र यमानिलेभ्यो नमोऽस्तु चन्द्रार्क मरुद्-गणेभ्यः॥
यानि कानि च पापानि जन्मान्तर कृतानि च।
तानि तानि विनश्यन्ति प्रदक्षिण पदे पदे॥
नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्ट-वपुर्धराभ्यां।
नगेन्द्रकन्या-वृषकेतनाभ्यां नमोनमःशङ्करपार्वतीभ्याम्॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम।
तस्मात् कारुण्यभावेन रक्ष रक्ष महेश्वर॥
अनायासेन मरणं विना दैन्येन जीवनम्।
देहि मे कृपया शम्भो त्वयि भक्तिमचञ्चलाम्॥
18. मन्त्र-पुष्पम्॥
योऽपां पुष्पं वेद। पुष्पवान् प्रजावान् पशुमान् भवति। चन्द्रमा वा अपां पुष्पं।पुष्पवान् प्रजावान् पशुमान् भवति। य एवं वेद।
योऽपामायतनं वेद। आयतनवान् भवति।
इति पुष्पान्जलिं समर्पयामि।
करचरणकृतं वा कर्मवाक्कायजं वा  श्रवण-नयनजं वा मानसं वापराधम्।
विहितमविहितं वा सर्वमेतत् क्षमस्व शिव शिव करुणाब्धे श्रीमहादेव शम्भो॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मनावा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै श्रीमन्नारायणायेति समर्पयामि॥ ओम् तत् सत्॥

 

HOMEPAGE